B 27-2 Pārameśvarīmatatantra

Manuscript culture infobox

Filmed in: B 27/2
Title: Pārameśvarīmatatantra
Dimensions: 27.5 x 4.5 cm x 77 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/259
Remarks: folio number uncertain;



Reel No. B 27/2

Inventory No. 49520

Title Pārameśvarīmatatantra

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 27.5 x 4.5 cm

Binding Hole(s) 1, in the center left.

Folios 77

Lines per Folio 6

Foliation letter in the middle left-hand margin and figures in the center left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/259

Manuscript Features

Fols. 76–78 are missing.

Excerpts

«Beginning»


❖ oṁ namo mahābhairavāya ||

śrīdevy uvāca ||

śrutaṃ deva mayā sarvvaṃ tvatprasādāvadhāritaṃ |

adhunā śrutum icchāmi pāramyasvakramāgataṃ ||

katham merusamutpannam uddhāraṃ tasya kīdṛśaṃ |

santānaṃ kīdṛśan deva yatrotpannañ carācaraṃ ||

ṣaḍvidhañ ca kulāmnāyaṃ ṣoḍhānyāsena saṃyutaṃ ||

mantramudrāś ca vidyāś ca anekāra(!)kāravi(sā)yaṃ |

kathaṃ kena prakāreṇa merumadhye vyavasthitaṃ |

vāgīśvarī tathā māyā cāmuṇḍā kunanāyakā yakā(!) ||

mṛtyuñjayaṃ mahākālī tronalā tripurabhairavī |

samāvidyā kukārākhyā siddhā mārttaṇḍabhairavī || (fol. 1v1–4)


«End»

pūrve ca prathamaṃ gṛhya(uttara)sya dvitīyakaṃ |

tṛtīyam agnidigbhāge dvau pūrve varuṇasya ca |

rākṣase pūrvam antastham etanmantraṃ ṣaḍakṣaraṃ ||

sisapādāru (ruyanta///) mā (am) madhyam antataḥ ||

homayed ghṛtasaṃyuktaṃ sahasra(!) aṣṭasaṃyutaṃ |

uttiṣṭhati na sandeho vimānam agnimadhyataḥ | tasyāruḍhasaṃhārao bhuvanāni caturddaśaḥ(!) |

saptabrahmāṇḍaparyantaṃ bhramate ca na saṃśayaḥ ||

yā dūtī pūrvadigbhāge ṣoḍaśā‥/// (fol. 80v2–5)


«Colophon»

Microfilm Details

Reel No. B 27/2

Date of Filming 28-09-1970

Exposures 83

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 20-01-2014

Bibliography