B 27-2 Pārameśvarīmatatantra
Manuscript culture infobox
Filmed in: B 27/2
Title: Pārameśvarīmatatantra
Dimensions: 27.5 x 4.5 cm x 77 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/259
Remarks: folio number uncertain;
Reel No. B 27/2
Inventory No. 49520
Title Pārameśvarīmatatantra
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 27.5 x 4.5 cm
Binding Hole(s) 1, in the center left.
Folios 77
Lines per Folio 6
Foliation letter in the middle left-hand margin and figures in the center left-hand margin on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/259
Manuscript Features
Fols. 76–78 are missing.
Excerpts
«Beginning»
❖ oṁ namo mahābhairavāya ||
śrīdevy uvāca ||
śrutaṃ deva mayā sarvvaṃ tvatprasādāvadhāritaṃ |
adhunā śrutum icchāmi pāramyasvakramāgataṃ ||
katham merusamutpannam uddhāraṃ tasya kīdṛśaṃ |
santānaṃ kīdṛśan deva yatrotpannañ carācaraṃ ||
ṣaḍvidhañ ca kulāmnāyaṃ ṣoḍhānyāsena saṃyutaṃ ||
mantramudrāś ca vidyāś ca anekāra(!)kāravi(sā)yaṃ |
kathaṃ kena prakāreṇa merumadhye vyavasthitaṃ |
vāgīśvarī tathā māyā cāmuṇḍā kunanāyakā yakā(!) ||
mṛtyuñjayaṃ mahākālī tronalā tripurabhairavī |
samāvidyā kukārākhyā siddhā mārttaṇḍabhairavī || (fol. 1v1–4)
«End»
pūrve ca prathamaṃ gṛhya(uttara)sya dvitīyakaṃ |
tṛtīyam agnidigbhāge dvau pūrve varuṇasya ca |
rākṣase pūrvam antastham etanmantraṃ ṣaḍakṣaraṃ ||
sisapādāru (ruyanta///) mā (am) madhyam antataḥ ||
homayed ghṛtasaṃyuktaṃ sahasra(!) aṣṭasaṃyutaṃ |
uttiṣṭhati na sandeho vimānam agnimadhyataḥ | tasyāruḍhasaṃhārao bhuvanāni caturddaśaḥ(!) |
saptabrahmāṇḍaparyantaṃ bhramate ca na saṃśayaḥ ||
yā dūtī pūrvadigbhāge ṣoḍaśā‥/// (fol. 80v2–5)
«Colophon»
Microfilm Details
Reel No. B 27/2
Date of Filming 28-09-1970
Exposures 83
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 20-01-2014
Bibliography